Declension table of ?ījāna

Deva

MasculineSingularDualPlural
Nominativeījānaḥ ījānau ījānāḥ
Vocativeījāna ījānau ījānāḥ
Accusativeījānam ījānau ījānān
Instrumentalījānena ījānābhyām ījānaiḥ ījānebhiḥ
Dativeījānāya ījānābhyām ījānebhyaḥ
Ablativeījānāt ījānābhyām ījānebhyaḥ
Genitiveījānasya ījānayoḥ ījānānām
Locativeījāne ījānayoḥ ījāneṣu

Compound ījāna -

Adverb -ījānam -ījānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria