Declension table of ?īhita

Deva

NeuterSingularDualPlural
Nominativeīhitam īhite īhitāni
Vocativeīhita īhite īhitāni
Accusativeīhitam īhite īhitāni
Instrumentalīhitena īhitābhyām īhitaiḥ
Dativeīhitāya īhitābhyām īhitebhyaḥ
Ablativeīhitāt īhitābhyām īhitebhyaḥ
Genitiveīhitasya īhitayoḥ īhitānām
Locativeīhite īhitayoḥ īhiteṣu

Compound īhita -

Adverb -īhitam -īhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria