Declension table of ?īhita

Deva

MasculineSingularDualPlural
Nominativeīhitaḥ īhitau īhitāḥ
Vocativeīhita īhitau īhitāḥ
Accusativeīhitam īhitau īhitān
Instrumentalīhitena īhitābhyām īhitaiḥ īhitebhiḥ
Dativeīhitāya īhitābhyām īhitebhyaḥ
Ablativeīhitāt īhitābhyām īhitebhyaḥ
Genitiveīhitasya īhitayoḥ īhitānām
Locativeīhite īhitayoḥ īhiteṣu

Compound īhita -

Adverb -īhitam -īhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria