Declension table of ?īhāmṛga

Deva

MasculineSingularDualPlural
Nominativeīhāmṛgaḥ īhāmṛgau īhāmṛgāḥ
Vocativeīhāmṛga īhāmṛgau īhāmṛgāḥ
Accusativeīhāmṛgam īhāmṛgau īhāmṛgān
Instrumentalīhāmṛgeṇa īhāmṛgābhyām īhāmṛgaiḥ īhāmṛgebhiḥ
Dativeīhāmṛgāya īhāmṛgābhyām īhāmṛgebhyaḥ
Ablativeīhāmṛgāt īhāmṛgābhyām īhāmṛgebhyaḥ
Genitiveīhāmṛgasya īhāmṛgayoḥ īhāmṛgāṇām
Locativeīhāmṛge īhāmṛgayoḥ īhāmṛgeṣu

Compound īhāmṛga -

Adverb -īhāmṛgam -īhāmṛgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria