Declension table of ?īṅkhana

Deva

NeuterSingularDualPlural
Nominativeīṅkhanam īṅkhane īṅkhanāni
Vocativeīṅkhana īṅkhane īṅkhanāni
Accusativeīṅkhanam īṅkhane īṅkhanāni
Instrumentalīṅkhanena īṅkhanābhyām īṅkhanaiḥ
Dativeīṅkhanāya īṅkhanābhyām īṅkhanebhyaḥ
Ablativeīṅkhanāt īṅkhanābhyām īṅkhanebhyaḥ
Genitiveīṅkhanasya īṅkhanayoḥ īṅkhanānām
Locativeīṅkhane īṅkhanayoḥ īṅkhaneṣu

Compound īṅkhana -

Adverb -īṅkhanam -īṅkhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria