Declension table of ?īdṛśaka

Deva

MasculineSingularDualPlural
Nominativeīdṛśakaḥ īdṛśakau īdṛśakāḥ
Vocativeīdṛśaka īdṛśakau īdṛśakāḥ
Accusativeīdṛśakam īdṛśakau īdṛśakān
Instrumentalīdṛśakena īdṛśakābhyām īdṛśakaiḥ īdṛśakebhiḥ
Dativeīdṛśakāya īdṛśakābhyām īdṛśakebhyaḥ
Ablativeīdṛśakāt īdṛśakābhyām īdṛśakebhyaḥ
Genitiveīdṛśakasya īdṛśakayoḥ īdṛśakānām
Locativeīdṛśake īdṛśakayoḥ īdṛśakeṣu

Compound īdṛśaka -

Adverb -īdṛśakam -īdṛśakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria