Declension table of ?īdṛśabhūtā

Deva

FeminineSingularDualPlural
Nominativeīdṛśabhūtā īdṛśabhūte īdṛśabhūtāḥ
Vocativeīdṛśabhūte īdṛśabhūte īdṛśabhūtāḥ
Accusativeīdṛśabhūtām īdṛśabhūte īdṛśabhūtāḥ
Instrumentalīdṛśabhūtayā īdṛśabhūtābhyām īdṛśabhūtābhiḥ
Dativeīdṛśabhūtāyai īdṛśabhūtābhyām īdṛśabhūtābhyaḥ
Ablativeīdṛśabhūtāyāḥ īdṛśabhūtābhyām īdṛśabhūtābhyaḥ
Genitiveīdṛśabhūtāyāḥ īdṛśabhūtayoḥ īdṛśabhūtānām
Locativeīdṛśabhūtāyām īdṛśabhūtayoḥ īdṛśabhūtāsu

Adverb -īdṛśabhūtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria