Declension table of ?īdṛśabhūta

Deva

NeuterSingularDualPlural
Nominativeīdṛśabhūtam īdṛśabhūte īdṛśabhūtāni
Vocativeīdṛśabhūta īdṛśabhūte īdṛśabhūtāni
Accusativeīdṛśabhūtam īdṛśabhūte īdṛśabhūtāni
Instrumentalīdṛśabhūtena īdṛśabhūtābhyām īdṛśabhūtaiḥ
Dativeīdṛśabhūtāya īdṛśabhūtābhyām īdṛśabhūtebhyaḥ
Ablativeīdṛśabhūtāt īdṛśabhūtābhyām īdṛśabhūtebhyaḥ
Genitiveīdṛśabhūtasya īdṛśabhūtayoḥ īdṛśabhūtānām
Locativeīdṛśabhūte īdṛśabhūtayoḥ īdṛśabhūteṣu

Compound īdṛśabhūta -

Adverb -īdṛśabhūtam -īdṛśabhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria