Declension table of ?īṣikā

Deva

FeminineSingularDualPlural
Nominativeīṣikā īṣike īṣikāḥ
Vocativeīṣike īṣike īṣikāḥ
Accusativeīṣikām īṣike īṣikāḥ
Instrumentalīṣikayā īṣikābhyām īṣikābhiḥ
Dativeīṣikāyai īṣikābhyām īṣikābhyaḥ
Ablativeīṣikāyāḥ īṣikābhyām īṣikābhyaḥ
Genitiveīṣikāyāḥ īṣikayoḥ īṣikāṇām
Locativeīṣikāyām īṣikayoḥ īṣikāsu

Adverb -īṣikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria