Declension table of ?īṣatspṛṣṭāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | īṣatspṛṣṭā | īṣatspṛṣṭe | īṣatspṛṣṭāḥ |
Vocative | īṣatspṛṣṭe | īṣatspṛṣṭe | īṣatspṛṣṭāḥ |
Accusative | īṣatspṛṣṭām | īṣatspṛṣṭe | īṣatspṛṣṭāḥ |
Instrumental | īṣatspṛṣṭayā | īṣatspṛṣṭābhyām | īṣatspṛṣṭābhiḥ |
Dative | īṣatspṛṣṭāyai | īṣatspṛṣṭābhyām | īṣatspṛṣṭābhyaḥ |
Ablative | īṣatspṛṣṭāyāḥ | īṣatspṛṣṭābhyām | īṣatspṛṣṭābhyaḥ |
Genitive | īṣatspṛṣṭāyāḥ | īṣatspṛṣṭayoḥ | īṣatspṛṣṭānām |
Locative | īṣatspṛṣṭāyām | īṣatspṛṣṭayoḥ | īṣatspṛṣṭāsu |