Declension table of ?īṣatsadṛśā

Deva

FeminineSingularDualPlural
Nominativeīṣatsadṛśā īṣatsadṛśe īṣatsadṛśāḥ
Vocativeīṣatsadṛśe īṣatsadṛśe īṣatsadṛśāḥ
Accusativeīṣatsadṛśām īṣatsadṛśe īṣatsadṛśāḥ
Instrumentalīṣatsadṛśayā īṣatsadṛśābhyām īṣatsadṛśābhiḥ
Dativeīṣatsadṛśāyai īṣatsadṛśābhyām īṣatsadṛśābhyaḥ
Ablativeīṣatsadṛśāyāḥ īṣatsadṛśābhyām īṣatsadṛśābhyaḥ
Genitiveīṣatsadṛśāyāḥ īṣatsadṛśayoḥ īṣatsadṛśānām
Locativeīṣatsadṛśāyām īṣatsadṛśayoḥ īṣatsadṛśāsu

Adverb -īṣatsadṛśam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria