Declension table of ?īṣatsadṛśa

Deva

NeuterSingularDualPlural
Nominativeīṣatsadṛśam īṣatsadṛśe īṣatsadṛśāni
Vocativeīṣatsadṛśa īṣatsadṛśe īṣatsadṛśāni
Accusativeīṣatsadṛśam īṣatsadṛśe īṣatsadṛśāni
Instrumentalīṣatsadṛśena īṣatsadṛśābhyām īṣatsadṛśaiḥ
Dativeīṣatsadṛśāya īṣatsadṛśābhyām īṣatsadṛśebhyaḥ
Ablativeīṣatsadṛśāt īṣatsadṛśābhyām īṣatsadṛśebhyaḥ
Genitiveīṣatsadṛśasya īṣatsadṛśayoḥ īṣatsadṛśānām
Locativeīṣatsadṛśe īṣatsadṛśayoḥ īṣatsadṛśeṣu

Compound īṣatsadṛśa -

Adverb -īṣatsadṛśam -īṣatsadṛśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria