Declension table of ?īṣatsadṛśa

Deva

MasculineSingularDualPlural
Nominativeīṣatsadṛśaḥ īṣatsadṛśau īṣatsadṛśāḥ
Vocativeīṣatsadṛśa īṣatsadṛśau īṣatsadṛśāḥ
Accusativeīṣatsadṛśam īṣatsadṛśau īṣatsadṛśān
Instrumentalīṣatsadṛśena īṣatsadṛśābhyām īṣatsadṛśaiḥ īṣatsadṛśebhiḥ
Dativeīṣatsadṛśāya īṣatsadṛśābhyām īṣatsadṛśebhyaḥ
Ablativeīṣatsadṛśāt īṣatsadṛśābhyām īṣatsadṛśebhyaḥ
Genitiveīṣatsadṛśasya īṣatsadṛśayoḥ īṣatsadṛśānām
Locativeīṣatsadṛśe īṣatsadṛśayoḥ īṣatsadṛśeṣu

Compound īṣatsadṛśa -

Adverb -īṣatsadṛśam -īṣatsadṛśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria