Declension table of ?īṣatpralambhā

Deva

FeminineSingularDualPlural
Nominativeīṣatpralambhā īṣatpralambhe īṣatpralambhāḥ
Vocativeīṣatpralambhe īṣatpralambhe īṣatpralambhāḥ
Accusativeīṣatpralambhām īṣatpralambhe īṣatpralambhāḥ
Instrumentalīṣatpralambhayā īṣatpralambhābhyām īṣatpralambhābhiḥ
Dativeīṣatpralambhāyai īṣatpralambhābhyām īṣatpralambhābhyaḥ
Ablativeīṣatpralambhāyāḥ īṣatpralambhābhyām īṣatpralambhābhyaḥ
Genitiveīṣatpralambhāyāḥ īṣatpralambhayoḥ īṣatpralambhānām
Locativeīṣatpralambhāyām īṣatpralambhayoḥ īṣatpralambhāsu

Adverb -īṣatpralambham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria