Declension table of ?īṣatpralambha

Deva

MasculineSingularDualPlural
Nominativeīṣatpralambhaḥ īṣatpralambhau īṣatpralambhāḥ
Vocativeīṣatpralambha īṣatpralambhau īṣatpralambhāḥ
Accusativeīṣatpralambham īṣatpralambhau īṣatpralambhān
Instrumentalīṣatpralambhena īṣatpralambhābhyām īṣatpralambhaiḥ īṣatpralambhebhiḥ
Dativeīṣatpralambhāya īṣatpralambhābhyām īṣatpralambhebhyaḥ
Ablativeīṣatpralambhāt īṣatpralambhābhyām īṣatpralambhebhyaḥ
Genitiveīṣatpralambhasya īṣatpralambhayoḥ īṣatpralambhānām
Locativeīṣatpralambhe īṣatpralambhayoḥ īṣatpralambheṣu

Compound īṣatpralambha -

Adverb -īṣatpralambham -īṣatpralambhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria