Declension table of ?īṣatpāna

Deva

NeuterSingularDualPlural
Nominativeīṣatpānam īṣatpāne īṣatpānāni
Vocativeīṣatpāna īṣatpāne īṣatpānāni
Accusativeīṣatpānam īṣatpāne īṣatpānāni
Instrumentalīṣatpānena īṣatpānābhyām īṣatpānaiḥ
Dativeīṣatpānāya īṣatpānābhyām īṣatpānebhyaḥ
Ablativeīṣatpānāt īṣatpānābhyām īṣatpānebhyaḥ
Genitiveīṣatpānasya īṣatpānayoḥ īṣatpānānām
Locativeīṣatpāne īṣatpānayoḥ īṣatpāneṣu

Compound īṣatpāna -

Adverb -īṣatpānam -īṣatpānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria