Declension table of ?īṣatpāna

Deva

MasculineSingularDualPlural
Nominativeīṣatpānaḥ īṣatpānau īṣatpānāḥ
Vocativeīṣatpāna īṣatpānau īṣatpānāḥ
Accusativeīṣatpānam īṣatpānau īṣatpānān
Instrumentalīṣatpānena īṣatpānābhyām īṣatpānaiḥ īṣatpānebhiḥ
Dativeīṣatpānāya īṣatpānābhyām īṣatpānebhyaḥ
Ablativeīṣatpānāt īṣatpānābhyām īṣatpānebhyaḥ
Genitiveīṣatpānasya īṣatpānayoḥ īṣatpānānām
Locativeīṣatpāne īṣatpānayoḥ īṣatpāneṣu

Compound īṣatpāna -

Adverb -īṣatpānam -īṣatpānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria