Declension table of ?īṣatpāṇḍu

Deva

MasculineSingularDualPlural
Nominativeīṣatpāṇḍuḥ īṣatpāṇḍū īṣatpāṇḍavaḥ
Vocativeīṣatpāṇḍo īṣatpāṇḍū īṣatpāṇḍavaḥ
Accusativeīṣatpāṇḍum īṣatpāṇḍū īṣatpāṇḍūn
Instrumentalīṣatpāṇḍunā īṣatpāṇḍubhyām īṣatpāṇḍubhiḥ
Dativeīṣatpāṇḍave īṣatpāṇḍubhyām īṣatpāṇḍubhyaḥ
Ablativeīṣatpāṇḍoḥ īṣatpāṇḍubhyām īṣatpāṇḍubhyaḥ
Genitiveīṣatpāṇḍoḥ īṣatpāṇḍvoḥ īṣatpāṇḍūnām
Locativeīṣatpāṇḍau īṣatpāṇḍvoḥ īṣatpāṇḍuṣu

Compound īṣatpāṇḍu -

Adverb -īṣatpāṇḍu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria