Declension table of ?īṣatkarī

Deva

FeminineSingularDualPlural
Nominativeīṣatkarī īṣatkaryau īṣatkaryaḥ
Vocativeīṣatkari īṣatkaryau īṣatkaryaḥ
Accusativeīṣatkarīm īṣatkaryau īṣatkarīḥ
Instrumentalīṣatkaryā īṣatkarībhyām īṣatkarībhiḥ
Dativeīṣatkaryai īṣatkarībhyām īṣatkarībhyaḥ
Ablativeīṣatkaryāḥ īṣatkarībhyām īṣatkarībhyaḥ
Genitiveīṣatkaryāḥ īṣatkaryoḥ īṣatkarīṇām
Locativeīṣatkaryām īṣatkaryoḥ īṣatkarīṣu

Compound īṣatkari - īṣatkarī -

Adverb -īṣatkari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria