Declension table of ?īṣatkāryā

Deva

FeminineSingularDualPlural
Nominativeīṣatkāryā īṣatkārye īṣatkāryāḥ
Vocativeīṣatkārye īṣatkārye īṣatkāryāḥ
Accusativeīṣatkāryām īṣatkārye īṣatkāryāḥ
Instrumentalīṣatkāryayā īṣatkāryābhyām īṣatkāryābhiḥ
Dativeīṣatkāryāyai īṣatkāryābhyām īṣatkāryābhyaḥ
Ablativeīṣatkāryāyāḥ īṣatkāryābhyām īṣatkāryābhyaḥ
Genitiveīṣatkāryāyāḥ īṣatkāryayoḥ īṣatkāryāṇām
Locativeīṣatkāryāyām īṣatkāryayoḥ īṣatkāryāsu

Adverb -īṣatkāryam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria