Declension table of ?īṣatkārya

Deva

NeuterSingularDualPlural
Nominativeīṣatkāryam īṣatkārye īṣatkāryāṇi
Vocativeīṣatkārya īṣatkārye īṣatkāryāṇi
Accusativeīṣatkāryam īṣatkārye īṣatkāryāṇi
Instrumentalīṣatkāryeṇa īṣatkāryābhyām īṣatkāryaiḥ
Dativeīṣatkāryāya īṣatkāryābhyām īṣatkāryebhyaḥ
Ablativeīṣatkāryāt īṣatkāryābhyām īṣatkāryebhyaḥ
Genitiveīṣatkāryasya īṣatkāryayoḥ īṣatkāryāṇām
Locativeīṣatkārye īṣatkāryayoḥ īṣatkāryeṣu

Compound īṣatkārya -

Adverb -īṣatkāryam -īṣatkāryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria