Declension table of ?īṣatā

Deva

FeminineSingularDualPlural
Nominativeīṣatā īṣate īṣatāḥ
Vocativeīṣate īṣate īṣatāḥ
Accusativeīṣatām īṣate īṣatāḥ
Instrumentalīṣatayā īṣatābhyām īṣatābhiḥ
Dativeīṣatāyai īṣatābhyām īṣatābhyaḥ
Ablativeīṣatāyāḥ īṣatābhyām īṣatābhyaḥ
Genitiveīṣatāyāḥ īṣatayoḥ īṣatānām
Locativeīṣatāyām īṣatayoḥ īṣatāsu

Adverb -īṣatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria