Declension table of ?īṣat

Deva

MasculineSingularDualPlural
Nominativeīṣan īṣantau īṣantaḥ
Vocativeīṣan īṣantau īṣantaḥ
Accusativeīṣantam īṣantau īṣataḥ
Instrumentalīṣatā īṣadbhyām īṣadbhiḥ
Dativeīṣate īṣadbhyām īṣadbhyaḥ
Ablativeīṣataḥ īṣadbhyām īṣadbhyaḥ
Genitiveīṣataḥ īṣatoḥ īṣatām
Locativeīṣati īṣatoḥ īṣatsu

Compound īṣat -

Adverb -īṣantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria