Declension table of ?īṣannādā

Deva

FeminineSingularDualPlural
Nominativeīṣannādā īṣannāde īṣannādāḥ
Vocativeīṣannāde īṣannāde īṣannādāḥ
Accusativeīṣannādām īṣannāde īṣannādāḥ
Instrumentalīṣannādayā īṣannādābhyām īṣannādābhiḥ
Dativeīṣannādāyai īṣannādābhyām īṣannādābhyaḥ
Ablativeīṣannādāyāḥ īṣannādābhyām īṣannādābhyaḥ
Genitiveīṣannādāyāḥ īṣannādayoḥ īṣannādānām
Locativeīṣannādāyām īṣannādayoḥ īṣannādāsu

Adverb -īṣannādam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria