Declension table of ?īṣanmarṣaṇā

Deva

FeminineSingularDualPlural
Nominativeīṣanmarṣaṇā īṣanmarṣaṇe īṣanmarṣaṇāḥ
Vocativeīṣanmarṣaṇe īṣanmarṣaṇe īṣanmarṣaṇāḥ
Accusativeīṣanmarṣaṇām īṣanmarṣaṇe īṣanmarṣaṇāḥ
Instrumentalīṣanmarṣaṇayā īṣanmarṣaṇābhyām īṣanmarṣaṇābhiḥ
Dativeīṣanmarṣaṇāyai īṣanmarṣaṇābhyām īṣanmarṣaṇābhyaḥ
Ablativeīṣanmarṣaṇāyāḥ īṣanmarṣaṇābhyām īṣanmarṣaṇābhyaḥ
Genitiveīṣanmarṣaṇāyāḥ īṣanmarṣaṇayoḥ īṣanmarṣaṇānām
Locativeīṣanmarṣaṇāyām īṣanmarṣaṇayoḥ īṣanmarṣaṇāsu

Adverb -īṣanmarṣaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria