Declension table of ?īṣanmarṣaṇa

Deva

NeuterSingularDualPlural
Nominativeīṣanmarṣaṇam īṣanmarṣaṇe īṣanmarṣaṇāni
Vocativeīṣanmarṣaṇa īṣanmarṣaṇe īṣanmarṣaṇāni
Accusativeīṣanmarṣaṇam īṣanmarṣaṇe īṣanmarṣaṇāni
Instrumentalīṣanmarṣaṇena īṣanmarṣaṇābhyām īṣanmarṣaṇaiḥ
Dativeīṣanmarṣaṇāya īṣanmarṣaṇābhyām īṣanmarṣaṇebhyaḥ
Ablativeīṣanmarṣaṇāt īṣanmarṣaṇābhyām īṣanmarṣaṇebhyaḥ
Genitiveīṣanmarṣaṇasya īṣanmarṣaṇayoḥ īṣanmarṣaṇānām
Locativeīṣanmarṣaṇe īṣanmarṣaṇayoḥ īṣanmarṣaṇeṣu

Compound īṣanmarṣaṇa -

Adverb -īṣanmarṣaṇam -īṣanmarṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria