Declension table of ?īṣanmarṣa

Deva

MasculineSingularDualPlural
Nominativeīṣanmarṣaḥ īṣanmarṣau īṣanmarṣāḥ
Vocativeīṣanmarṣa īṣanmarṣau īṣanmarṣāḥ
Accusativeīṣanmarṣam īṣanmarṣau īṣanmarṣān
Instrumentalīṣanmarṣeṇa īṣanmarṣābhyām īṣanmarṣaiḥ īṣanmarṣebhiḥ
Dativeīṣanmarṣāya īṣanmarṣābhyām īṣanmarṣebhyaḥ
Ablativeīṣanmarṣāt īṣanmarṣābhyām īṣanmarṣebhyaḥ
Genitiveīṣanmarṣasya īṣanmarṣayoḥ īṣanmarṣāṇām
Locativeīṣanmarṣe īṣanmarṣayoḥ īṣanmarṣeṣu

Compound īṣanmarṣa -

Adverb -īṣanmarṣam -īṣanmarṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria