Declension table of ?īṣadvivṛtā

Deva

FeminineSingularDualPlural
Nominativeīṣadvivṛtā īṣadvivṛte īṣadvivṛtāḥ
Vocativeīṣadvivṛte īṣadvivṛte īṣadvivṛtāḥ
Accusativeīṣadvivṛtām īṣadvivṛte īṣadvivṛtāḥ
Instrumentalīṣadvivṛtayā īṣadvivṛtābhyām īṣadvivṛtābhiḥ
Dativeīṣadvivṛtāyai īṣadvivṛtābhyām īṣadvivṛtābhyaḥ
Ablativeīṣadvivṛtāyāḥ īṣadvivṛtābhyām īṣadvivṛtābhyaḥ
Genitiveīṣadvivṛtāyāḥ īṣadvivṛtayoḥ īṣadvivṛtānām
Locativeīṣadvivṛtāyām īṣadvivṛtayoḥ īṣadvivṛtāsu

Adverb -īṣadvivṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria