Declension table of ?īṣadvivṛta

Deva

NeuterSingularDualPlural
Nominativeīṣadvivṛtam īṣadvivṛte īṣadvivṛtāni
Vocativeīṣadvivṛta īṣadvivṛte īṣadvivṛtāni
Accusativeīṣadvivṛtam īṣadvivṛte īṣadvivṛtāni
Instrumentalīṣadvivṛtena īṣadvivṛtābhyām īṣadvivṛtaiḥ
Dativeīṣadvivṛtāya īṣadvivṛtābhyām īṣadvivṛtebhyaḥ
Ablativeīṣadvivṛtāt īṣadvivṛtābhyām īṣadvivṛtebhyaḥ
Genitiveīṣadvivṛtasya īṣadvivṛtayoḥ īṣadvivṛtānām
Locativeīṣadvivṛte īṣadvivṛtayoḥ īṣadvivṛteṣu

Compound īṣadvivṛta -

Adverb -īṣadvivṛtam -īṣadvivṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria