Declension table of ?īṣadūna

Deva

NeuterSingularDualPlural
Nominativeīṣadūnam īṣadūne īṣadūnāni
Vocativeīṣadūna īṣadūne īṣadūnāni
Accusativeīṣadūnam īṣadūne īṣadūnāni
Instrumentalīṣadūnena īṣadūnābhyām īṣadūnaiḥ
Dativeīṣadūnāya īṣadūnābhyām īṣadūnebhyaḥ
Ablativeīṣadūnāt īṣadūnābhyām īṣadūnebhyaḥ
Genitiveīṣadūnasya īṣadūnayoḥ īṣadūnānām
Locativeīṣadūne īṣadūnayoḥ īṣadūneṣu

Compound īṣadūna -

Adverb -īṣadūnam -īṣadūnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria