Declension table of ?īṣadūna

Deva

MasculineSingularDualPlural
Nominativeīṣadūnaḥ īṣadūnau īṣadūnāḥ
Vocativeīṣadūna īṣadūnau īṣadūnāḥ
Accusativeīṣadūnam īṣadūnau īṣadūnān
Instrumentalīṣadūnena īṣadūnābhyām īṣadūnaiḥ īṣadūnebhiḥ
Dativeīṣadūnāya īṣadūnābhyām īṣadūnebhyaḥ
Ablativeīṣadūnāt īṣadūnābhyām īṣadūnebhyaḥ
Genitiveīṣadūnasya īṣadūnayoḥ īṣadūnānām
Locativeīṣadūne īṣadūnayoḥ īṣadūneṣu

Compound īṣadūna -

Adverb -īṣadūnam -īṣadūnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria