Declension table of ?īṣadupadānā

Deva

FeminineSingularDualPlural
Nominativeīṣadupadānā īṣadupadāne īṣadupadānāḥ
Vocativeīṣadupadāne īṣadupadāne īṣadupadānāḥ
Accusativeīṣadupadānām īṣadupadāne īṣadupadānāḥ
Instrumentalīṣadupadānayā īṣadupadānābhyām īṣadupadānābhiḥ
Dativeīṣadupadānāyai īṣadupadānābhyām īṣadupadānābhyaḥ
Ablativeīṣadupadānāyāḥ īṣadupadānābhyām īṣadupadānābhyaḥ
Genitiveīṣadupadānāyāḥ īṣadupadānayoḥ īṣadupadānānām
Locativeīṣadupadānāyām īṣadupadānayoḥ īṣadupadānāsu

Adverb -īṣadupadānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria