Declension table of ?īṣadupadāna

Deva

NeuterSingularDualPlural
Nominativeīṣadupadānam īṣadupadāne īṣadupadānāni
Vocativeīṣadupadāna īṣadupadāne īṣadupadānāni
Accusativeīṣadupadānam īṣadupadāne īṣadupadānāni
Instrumentalīṣadupadānena īṣadupadānābhyām īṣadupadānaiḥ
Dativeīṣadupadānāya īṣadupadānābhyām īṣadupadānebhyaḥ
Ablativeīṣadupadānāt īṣadupadānābhyām īṣadupadānebhyaḥ
Genitiveīṣadupadānasya īṣadupadānayoḥ īṣadupadānānām
Locativeīṣadupadāne īṣadupadānayoḥ īṣadupadāneṣu

Compound īṣadupadāna -

Adverb -īṣadupadānam -īṣadupadānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria