Declension table of ?īṣadupadāna

Deva

MasculineSingularDualPlural
Nominativeīṣadupadānaḥ īṣadupadānau īṣadupadānāḥ
Vocativeīṣadupadāna īṣadupadānau īṣadupadānāḥ
Accusativeīṣadupadānam īṣadupadānau īṣadupadānān
Instrumentalīṣadupadānena īṣadupadānābhyām īṣadupadānaiḥ īṣadupadānebhiḥ
Dativeīṣadupadānāya īṣadupadānābhyām īṣadupadānebhyaḥ
Ablativeīṣadupadānāt īṣadupadānābhyām īṣadupadānebhyaḥ
Genitiveīṣadupadānasya īṣadupadānayoḥ īṣadupadānānām
Locativeīṣadupadāne īṣadupadānayoḥ īṣadupadāneṣu

Compound īṣadupadāna -

Adverb -īṣadupadānam -īṣadupadānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria