Declension table of ?īṣaduṣṇa

Deva

NeuterSingularDualPlural
Nominativeīṣaduṣṇam īṣaduṣṇe īṣaduṣṇāni
Vocativeīṣaduṣṇa īṣaduṣṇe īṣaduṣṇāni
Accusativeīṣaduṣṇam īṣaduṣṇe īṣaduṣṇāni
Instrumentalīṣaduṣṇena īṣaduṣṇābhyām īṣaduṣṇaiḥ
Dativeīṣaduṣṇāya īṣaduṣṇābhyām īṣaduṣṇebhyaḥ
Ablativeīṣaduṣṇāt īṣaduṣṇābhyām īṣaduṣṇebhyaḥ
Genitiveīṣaduṣṇasya īṣaduṣṇayoḥ īṣaduṣṇānām
Locativeīṣaduṣṇe īṣaduṣṇayoḥ īṣaduṣṇeṣu

Compound īṣaduṣṇa -

Adverb -īṣaduṣṇam -īṣaduṣṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria