Declension table of ?īṣadraktā

Deva

FeminineSingularDualPlural
Nominativeīṣadraktā īṣadrakte īṣadraktāḥ
Vocativeīṣadrakte īṣadrakte īṣadraktāḥ
Accusativeīṣadraktām īṣadrakte īṣadraktāḥ
Instrumentalīṣadraktayā īṣadraktābhyām īṣadraktābhiḥ
Dativeīṣadraktāyai īṣadraktābhyām īṣadraktābhyaḥ
Ablativeīṣadraktāyāḥ īṣadraktābhyām īṣadraktābhyaḥ
Genitiveīṣadraktāyāḥ īṣadraktayoḥ īṣadraktānām
Locativeīṣadraktāyām īṣadraktayoḥ īṣadraktāsu

Adverb -īṣadraktam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria