Declension table of ?īṣadguṇāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | īṣadguṇā | īṣadguṇe | īṣadguṇāḥ |
Vocative | īṣadguṇe | īṣadguṇe | īṣadguṇāḥ |
Accusative | īṣadguṇām | īṣadguṇe | īṣadguṇāḥ |
Instrumental | īṣadguṇayā | īṣadguṇābhyām | īṣadguṇābhiḥ |
Dative | īṣadguṇāyai | īṣadguṇābhyām | īṣadguṇābhyaḥ |
Ablative | īṣadguṇāyāḥ | īṣadguṇābhyām | īṣadguṇābhyaḥ |
Genitive | īṣadguṇāyāḥ | īṣadguṇayoḥ | īṣadguṇānām |
Locative | īṣadguṇāyām | īṣadguṇayoḥ | īṣadguṇāsu |