Declension table of ?īṣadguṇa

Deva

NeuterSingularDualPlural
Nominativeīṣadguṇam īṣadguṇe īṣadguṇāni
Vocativeīṣadguṇa īṣadguṇe īṣadguṇāni
Accusativeīṣadguṇam īṣadguṇe īṣadguṇāni
Instrumentalīṣadguṇena īṣadguṇābhyām īṣadguṇaiḥ
Dativeīṣadguṇāya īṣadguṇābhyām īṣadguṇebhyaḥ
Ablativeīṣadguṇāt īṣadguṇābhyām īṣadguṇebhyaḥ
Genitiveīṣadguṇasya īṣadguṇayoḥ īṣadguṇānām
Locativeīṣadguṇe īṣadguṇayoḥ īṣadguṇeṣu

Compound īṣadguṇa -

Adverb -īṣadguṇam -īṣadguṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria