Declension table of ?īṣadguṇa

Deva

MasculineSingularDualPlural
Nominativeīṣadguṇaḥ īṣadguṇau īṣadguṇāḥ
Vocativeīṣadguṇa īṣadguṇau īṣadguṇāḥ
Accusativeīṣadguṇam īṣadguṇau īṣadguṇān
Instrumentalīṣadguṇena īṣadguṇābhyām īṣadguṇaiḥ īṣadguṇebhiḥ
Dativeīṣadguṇāya īṣadguṇābhyām īṣadguṇebhyaḥ
Ablativeīṣadguṇāt īṣadguṇābhyām īṣadguṇebhyaḥ
Genitiveīṣadguṇasya īṣadguṇayoḥ īṣadguṇānām
Locativeīṣadguṇe īṣadguṇayoḥ īṣadguṇeṣu

Compound īṣadguṇa -

Adverb -īṣadguṇam -īṣadguṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria