Declension table of ?īṣaddhāsya

Deva

NeuterSingularDualPlural
Nominativeīṣaddhāsyam īṣaddhāsye īṣaddhāsyāni
Vocativeīṣaddhāsya īṣaddhāsye īṣaddhāsyāni
Accusativeīṣaddhāsyam īṣaddhāsye īṣaddhāsyāni
Instrumentalīṣaddhāsyena īṣaddhāsyābhyām īṣaddhāsyaiḥ
Dativeīṣaddhāsyāya īṣaddhāsyābhyām īṣaddhāsyebhyaḥ
Ablativeīṣaddhāsyāt īṣaddhāsyābhyām īṣaddhāsyebhyaḥ
Genitiveīṣaddhāsyasya īṣaddhāsyayoḥ īṣaddhāsyānām
Locativeīṣaddhāsye īṣaddhāsyayoḥ īṣaddhāsyeṣu

Compound īṣaddhāsya -

Adverb -īṣaddhāsyam -īṣaddhāsyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria