Declension table of ?īṣaddhāsya

Deva

MasculineSingularDualPlural
Nominativeīṣaddhāsyaḥ īṣaddhāsyau īṣaddhāsyāḥ
Vocativeīṣaddhāsya īṣaddhāsyau īṣaddhāsyāḥ
Accusativeīṣaddhāsyam īṣaddhāsyau īṣaddhāsyān
Instrumentalīṣaddhāsyena īṣaddhāsyābhyām īṣaddhāsyaiḥ īṣaddhāsyebhiḥ
Dativeīṣaddhāsyāya īṣaddhāsyābhyām īṣaddhāsyebhyaḥ
Ablativeīṣaddhāsyāt īṣaddhāsyābhyām īṣaddhāsyebhyaḥ
Genitiveīṣaddhāsyasya īṣaddhāsyayoḥ īṣaddhāsyānām
Locativeīṣaddhāsye īṣaddhāsyayoḥ īṣaddhāsyeṣu

Compound īṣaddhāsya -

Adverb -īṣaddhāsyam -īṣaddhāsyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria