Declension table of ?īṣaddhāsa

Deva

NeuterSingularDualPlural
Nominativeīṣaddhāsam īṣaddhāse īṣaddhāsāni
Vocativeīṣaddhāsa īṣaddhāse īṣaddhāsāni
Accusativeīṣaddhāsam īṣaddhāse īṣaddhāsāni
Instrumentalīṣaddhāsena īṣaddhāsābhyām īṣaddhāsaiḥ
Dativeīṣaddhāsāya īṣaddhāsābhyām īṣaddhāsebhyaḥ
Ablativeīṣaddhāsāt īṣaddhāsābhyām īṣaddhāsebhyaḥ
Genitiveīṣaddhāsasya īṣaddhāsayoḥ īṣaddhāsānām
Locativeīṣaddhāse īṣaddhāsayoḥ īṣaddhāseṣu

Compound īṣaddhāsa -

Adverb -īṣaddhāsam -īṣaddhāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria