Declension table of ?īṣaddhāsa

Deva

MasculineSingularDualPlural
Nominativeīṣaddhāsaḥ īṣaddhāsau īṣaddhāsāḥ
Vocativeīṣaddhāsa īṣaddhāsau īṣaddhāsāḥ
Accusativeīṣaddhāsam īṣaddhāsau īṣaddhāsān
Instrumentalīṣaddhāsena īṣaddhāsābhyām īṣaddhāsaiḥ īṣaddhāsebhiḥ
Dativeīṣaddhāsāya īṣaddhāsābhyām īṣaddhāsebhyaḥ
Ablativeīṣaddhāsāt īṣaddhāsābhyām īṣaddhāsebhyaḥ
Genitiveīṣaddhāsasya īṣaddhāsayoḥ īṣaddhāsānām
Locativeīṣaddhāse īṣaddhāsayoḥ īṣaddhāseṣu

Compound īṣaddhāsa -

Adverb -īṣaddhāsam -īṣaddhāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria