Declension table of ?īṣaddarśana

Deva

NeuterSingularDualPlural
Nominativeīṣaddarśanam īṣaddarśane īṣaddarśanāni
Vocativeīṣaddarśana īṣaddarśane īṣaddarśanāni
Accusativeīṣaddarśanam īṣaddarśane īṣaddarśanāni
Instrumentalīṣaddarśanena īṣaddarśanābhyām īṣaddarśanaiḥ
Dativeīṣaddarśanāya īṣaddarśanābhyām īṣaddarśanebhyaḥ
Ablativeīṣaddarśanāt īṣaddarśanābhyām īṣaddarśanebhyaḥ
Genitiveīṣaddarśanasya īṣaddarśanayoḥ īṣaddarśanānām
Locativeīṣaddarśane īṣaddarśanayoḥ īṣaddarśaneṣu

Compound īṣaddarśana -

Adverb -īṣaddarśanam -īṣaddarśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria