Declension table of ?īṣadbījā

Deva

FeminineSingularDualPlural
Nominativeīṣadbījā īṣadbīje īṣadbījāḥ
Vocativeīṣadbīje īṣadbīje īṣadbījāḥ
Accusativeīṣadbījām īṣadbīje īṣadbījāḥ
Instrumentalīṣadbījayā īṣadbījābhyām īṣadbījābhiḥ
Dativeīṣadbījāyai īṣadbījābhyām īṣadbījābhyaḥ
Ablativeīṣadbījāyāḥ īṣadbījābhyām īṣadbījābhyaḥ
Genitiveīṣadbījāyāḥ īṣadbījayoḥ īṣadbījānām
Locativeīṣadbījāyām īṣadbījayoḥ īṣadbījāsu

Adverb -īṣadbījam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria