Declension table of ?īṣadāḍhyambhavā

Deva

FeminineSingularDualPlural
Nominativeīṣadāḍhyambhavā īṣadāḍhyambhave īṣadāḍhyambhavāḥ
Vocativeīṣadāḍhyambhave īṣadāḍhyambhave īṣadāḍhyambhavāḥ
Accusativeīṣadāḍhyambhavām īṣadāḍhyambhave īṣadāḍhyambhavāḥ
Instrumentalīṣadāḍhyambhavayā īṣadāḍhyambhavābhyām īṣadāḍhyambhavābhiḥ
Dativeīṣadāḍhyambhavāyai īṣadāḍhyambhavābhyām īṣadāḍhyambhavābhyaḥ
Ablativeīṣadāḍhyambhavāyāḥ īṣadāḍhyambhavābhyām īṣadāḍhyambhavābhyaḥ
Genitiveīṣadāḍhyambhavāyāḥ īṣadāḍhyambhavayoḥ īṣadāḍhyambhavānām
Locativeīṣadāḍhyambhavāyām īṣadāḍhyambhavayoḥ īṣadāḍhyambhavāsu

Adverb -īṣadāḍhyambhavam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria