Declension table of ?īṣacchvāsa

Deva

NeuterSingularDualPlural
Nominativeīṣacchvāsam īṣacchvāse īṣacchvāsāni
Vocativeīṣacchvāsa īṣacchvāse īṣacchvāsāni
Accusativeīṣacchvāsam īṣacchvāse īṣacchvāsāni
Instrumentalīṣacchvāsena īṣacchvāsābhyām īṣacchvāsaiḥ
Dativeīṣacchvāsāya īṣacchvāsābhyām īṣacchvāsebhyaḥ
Ablativeīṣacchvāsāt īṣacchvāsābhyām īṣacchvāsebhyaḥ
Genitiveīṣacchvāsasya īṣacchvāsayoḥ īṣacchvāsānām
Locativeīṣacchvāse īṣacchvāsayoḥ īṣacchvāseṣu

Compound īṣacchvāsa -

Adverb -īṣacchvāsam -īṣacchvāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria