Declension table of ?īṣacchvāsa

Deva

MasculineSingularDualPlural
Nominativeīṣacchvāsaḥ īṣacchvāsau īṣacchvāsāḥ
Vocativeīṣacchvāsa īṣacchvāsau īṣacchvāsāḥ
Accusativeīṣacchvāsam īṣacchvāsau īṣacchvāsān
Instrumentalīṣacchvāsena īṣacchvāsābhyām īṣacchvāsaiḥ īṣacchvāsebhiḥ
Dativeīṣacchvāsāya īṣacchvāsābhyām īṣacchvāsebhyaḥ
Ablativeīṣacchvāsāt īṣacchvāsābhyām īṣacchvāsebhyaḥ
Genitiveīṣacchvāsasya īṣacchvāsayoḥ īṣacchvāsānām
Locativeīṣacchvāse īṣacchvāsayoḥ īṣacchvāseṣu

Compound īṣacchvāsa -

Adverb -īṣacchvāsam -īṣacchvāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria