Declension table of ?īṣāntabandhana

Deva

NeuterSingularDualPlural
Nominativeīṣāntabandhanam īṣāntabandhane īṣāntabandhanāni
Vocativeīṣāntabandhana īṣāntabandhane īṣāntabandhanāni
Accusativeīṣāntabandhanam īṣāntabandhane īṣāntabandhanāni
Instrumentalīṣāntabandhanena īṣāntabandhanābhyām īṣāntabandhanaiḥ
Dativeīṣāntabandhanāya īṣāntabandhanābhyām īṣāntabandhanebhyaḥ
Ablativeīṣāntabandhanāt īṣāntabandhanābhyām īṣāntabandhanebhyaḥ
Genitiveīṣāntabandhanasya īṣāntabandhanayoḥ īṣāntabandhanānām
Locativeīṣāntabandhane īṣāntabandhanayoḥ īṣāntabandhaneṣu

Compound īṣāntabandhana -

Adverb -īṣāntabandhanam -īṣāntabandhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria