Declension table of ?īṣādhāraDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | īṣādhāraḥ | īṣādhārau | īṣādhārāḥ |
Vocative | īṣādhāra | īṣādhārau | īṣādhārāḥ |
Accusative | īṣādhāram | īṣādhārau | īṣādhārān |
Instrumental | īṣādhāreṇa | īṣādhārābhyām | īṣādhāraiḥ īṣādhārebhiḥ |
Dative | īṣādhārāya | īṣādhārābhyām | īṣādhārebhyaḥ |
Ablative | īṣādhārāt | īṣādhārābhyām | īṣādhārebhyaḥ |
Genitive | īṣādhārasya | īṣādhārayoḥ | īṣādhārāṇām |
Locative | īṣādhāre | īṣādhārayoḥ | īṣādhāreṣu |